भगवतः अस्तित्वम् Podcast Por  arte de portada

भगवतः अस्तित्वम्

भगवतः अस्तित्वम्

Escúchala gratis

Ver detalles del espectáculo

Acerca de esta escucha

कदाचित् कश्चन तरुणः रमणमहर्षिम् उपसर्प्य भगवतः अस्तित्वस्य विषये सन्देहं प्रकटयति । सन्देहस्य कारणे पृष्टे 'यावत् ईश्वरः दृष्टिगोचरः न भवेत् तावत् तस्य अस्तित्वस्य विषये श्रद्धा अपि न भवेत्' इति । तदा महर्षिः मन्दहासपूर्वकम् अवदत् 'अहं कञ्चित् प्रश्नं पृच्छामि । किं भवति बुद्धिमत्ता अस्ति?’ । 'तत्र नास्ति एव सन्देहः' इति यदा तरुणः वदति तदा महर्षिः वदति 'किन्तु सा न दृश्यते मया । तस्मात् कथं निर्णेतुं शक्नुयाम?’ इति । एतस्मात् कथनात् भगवतः विषये अपि एवमेव चिन्तनीयम् इति ज्ञात्वा भगवतः अस्तित्वस्य विषये अपगतसन्देहः अभवत् तरुणः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a young man approached Ramana Maharshi and expressed doubt about the existence of God. When asked the reason for his doubt, he said, ‘As long as God is not visible, there can be no faith in His existence’. Then Maharshi, with a gentle smile, said, ‘Let me ask you a question. Does intelligence exist within you?’ When the young man replied, ‘There is no doubt about it’, Maharshi said, ‘But I do not see it. How can I determine its existence?’ From this statement, the young man understood that he should think in a similar manner regarding the existence of God. Hence, his doubt about God's existence vanished.

adbl_web_global_use_to_activate_T1_webcro805_stickypopup
Todavía no hay opiniones